般若波羅蜜多心經(3 / 3)

vyaavalokayati sma panca skandhas

tansh ca svabhava shunyan pashyati sma

5 iha shariputra

rupan shunyata shunyataiva rupan

rupan na prithak shunyata shunyataya na prithag rupan

yad rupan sa shunyata ya shunyata tad rupan

evam eva vedana sanjna sanskara vijnanam

10 iha shariputra sarva dharmah shunyata lakshana

anutpanna aniruddha amala avimala anuna aparipurnah

tasmac shariputra shunyatayan na rupan

na vedana na sanjna na sanskarah na vijnanam

na cakshuh shrotra ghrana jihva kaya manansi

15 na rupa shabda gandha rasa sprashtavya dharmah

na cakshur-dhatur yavan na manovijnanan-dhatuh

na avidya na avidya kshayo

yavan na jaramaranan na jaramarana kshayo

na duhkha samudaya nirodha marga

20 na jnanan na praptir na-apraptih

tasmac shariputra apraptitvad

bodhisattvo prajnaparamitam ashritya

viharaty acitta-avaranah

citta-avarana nastitvad atrasto

25 viparyasa atikranto nishtha nirvanah

tryadhva vyavasthitah sarva-buddhah

prajnaparamitam ashritya

anuttaran samyak sambodhim abhisambuddhah

tasmaj jnatavyan prajnaparamita maha-mantro

30 maha-vidya mantro

anuttara mantro

asama-sama mantrah

sarva-duhkha prashamanah satyam amithyatvat

prajnaparamitayam ukto mantrah tadyatha

35 gate gate paragate parasangate bodhi svaha