vyaavalokayati sma panca skandhas
tansh ca svabhava shunyan pashyati sma
5 iha shariputra
rupan shunyata shunyataiva rupan
rupan na prithak shunyata shunyataya na prithag rupan
yad rupan sa shunyata ya shunyata tad rupan
evam eva vedana sanjna sanskara vijnanam
10 iha shariputra sarva dharmah shunyata lakshana
anutpanna aniruddha amala avimala anuna aparipurnah
tasmac shariputra shunyatayan na rupan
na vedana na sanjna na sanskarah na vijnanam
na cakshuh shrotra ghrana jihva kaya manansi
15 na rupa shabda gandha rasa sprashtavya dharmah
na cakshur-dhatur yavan na manovijnanan-dhatuh
na avidya na avidya kshayo
yavan na jaramaranan na jaramarana kshayo
na duhkha samudaya nirodha marga
20 na jnanan na praptir na-apraptih
tasmac shariputra apraptitvad
bodhisattvo prajnaparamitam ashritya
viharaty acitta-avaranah
citta-avarana nastitvad atrasto
25 viparyasa atikranto nishtha nirvanah
tryadhva vyavasthitah sarva-buddhah
prajnaparamitam ashritya
anuttaran samyak sambodhim abhisambuddhah
tasmaj jnatavyan prajnaparamita maha-mantro
30 maha-vidya mantro
anuttara mantro
asama-sama mantrah
sarva-duhkha prashamanah satyam amithyatvat
prajnaparamitayam ukto mantrah tadyatha
35 gate gate paragate parasangate bodhi svaha